Saptamo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

सप्तमोऽधिकारः

saptamo'dhikāraḥ



prabhāvalakṣaṇavibhāge ślokaḥ |



utpattivāk cittaśubhāśubhādhi tatsthānaniḥsārapadā parokṣam|

jñānaṃ hi sarvatragasaprabhedeṣvavyāhataṃ dhīragataḥ prabhāvaḥ||1||



dhyānaṃ caturthaṃ suviśuddhametya niṣkalpanājñānaparigraheṇa|

yathāvyavasthānamanaskriyātaḥ prabhāvasiddhiṃ paramāṃ paraiti||2||



yenāryadivyāpratimairvihārai-

rbrāhmaiśca nityaṃ viharatyudāraiḥ|

buddhāṃśca sattvāṃśca sa dikṣu gatvā

saṃmānayatyānayate viśuddhim||3||



māyopamānpaśyati lokadhātūnsarvānsasattvānsavivartanāśān|

saṃdarśayatyeva ca tānyatheṣṭaṃ vaśī vicitrairapi sa prakāraiḥ||4||



raśmipramokṣairbhṛśaduḥkhitāṃśca

āpāyikānsvargagatānkaroti|

mārānvayān kṣubdhavimānaśobhān

saṃkampayaṃsrāsayate samārān||5||



samādhivikrīḍitamaprameyaṃ saṃdarśayatyagragaṇasyamadhye |

sakarmajanmottamanirmitaiśca sattvārthamātiṣṭhati sarvakālam || 6 ||



jñānavaśitvātsamupaiti śuddhiṃ

kṣetraṃ yathākāmanidarśanāya

abuddhanāmeṣu[?] ca buddhanāma

saṃśrāvaṇāttānkṣipate 'nyadhātau||7||



śakto bhavatyeva ca satvapāke

saṃjātapakṣaḥ śakuniryathaiva|

buddhātpraśaṃsāṃ labhate 'timātrā-

mādeyavākyo bhavati prajānām||8||



ṣaḍdhāpyabhijñā trividhā ca vidyā

aṣṭau vimokṣā 'bhibhuvastathā'ṣṭau|

daśāpi kṛtsnāyatanānyameyāḥ

samādhayo dhīragataḥ prabhāvaḥ||9||



sa hi paramavaśitvalabdhabuddhirjagadavaśaṃ svavaśe vidhāya nityam|

parahitakaraṇaikatābhirāmaścarati bhaveṣu hi siṃhavatsudhīraḥ||10||



|| prabhāvādhikāraḥ mahāyānasūtrālaṃkāre saptamaḥ||